на главную | войти | регистрация | DMCA | контакты | справка | donate |      

A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
А Б В Г Д Е Ж З И Й К Л М Н О П Р С Т У Ф Х Ц Ч Ш Щ Э Ю Я


моя полка | жанры | рекомендуем | рейтинг книг | рейтинг авторов | впечатления | новое | форум | сборники | читалки | авторам | добавить







IV

СRШBHAGAVФN UVФCA

1.ima"u Vivasvate yoga"u proktav^on aham avyayam |

Vivasv^on Manave pr^oha Manur Ik^uv^okave ’bravot ||

2.eva"u para"upar^opr^optam ima"u r^ojar^uayo vidud |

sa k^oleneha mahat^o yogo na^uaad para"utapa ||

3.sa ev^oya"u may^o te ’dya yogad proktad pur^otanad |

bhakto ’si me sakh^o ceti rahasya"u hy etad uttamam ||

ARJUNA UVФCA

4.apara"u bhavato janma para"u janma Vivasvatad |

katham etad vij^onoy^o"u tvam adau proktav^on iti ||

СRШBHAGAVФN UVФCA

5.bah~ani me vyatot^oni janm^oni tava c^orjuna |

t^ony aha"u veda sarv^o`oi na tva"u vettha para"utapa ||

6.ajo ’pi sann avyay^otm^o bh~at^on^om o~nvaro ’pi san |

prak^eti"u sv^om adhi^uah^oya sa"ubhav^omy ^otmam^oyay^o ||

7.yad^o yad^o hi dharmasya gl^onir bhavati Bh^orata |

abhyutth^onam adharmasya tad^otm^ona"u s^ej^omy aham ||

8.paritr^o`o^oya s^odh~an^o"u vin^o~n^oya ca du^uk^et^om |

dharmasa"usth^opan^orth^oya sa"ubhav^omi yuge yuge ||

9.janma karma ca me divyam eva"u yo vetti tattvatad |

tyaktv^o deha"u punar janma naiti m^om eti so ’rjuna ||

10.votar^ogabhayakrodh^o manmay^o m^om up^o~nrit^od |

bahavo j`e^onatapas^o p~at^o madbh^ovam ^ogat^od ||

11.ye yath^o m^o"u prapadyante t^o"us tathaiva bhaj^omy aham |

mama vartm^onuvartante manu^uy^od P^ortha sarva~nad ||

12.k^othk^uantad karma`o^o"u siddhi"u yajanta iha devat^od |

k^uipra"u hi m^onu^ue loke siddhir bhavati karmaj^o ||

13.c^oturvar`oya"u may^o s^e^uaa"u gu`oakarmavibh^oga~nad |

tasya kart^oram api m^o"u viddhy akartaram avyayam ||

14.na m^o"u karm^o`oi limpanti na me karmaphale sp^eh^o |

iti m^o"u yo ’bhij^on^oti karmabhir na sa badhyate ||

15.eva"u j`e^otv^o k^eta"u karma p~arvair api mumuk^uubhid |

kuru karmaiva tasm^ot tva"u p~arvaid p~arvatara"u k^etam ||

16.ki"u karma kim akarmeti kavayo ’py atra mohit^od |

tat te karma pravak^uy^omi yaj j`e^otv^o mok^uyase ’~nubh^ot ||

17.karma`oo hy api boddhavya"u boddhavya"u ca vikarma`oad |

akarma`oa~n ca boddhavya"u gahan^o karma`oo gatid ||

18.karma`oy akarma yad pa~nyed akarma`oi ca karma yad |

sa buddhim^on manu^uye^uu sa yuktad k^etsnakarmak^et ||

19.yasya sarve sam^orambh^od k^omasa"ukalpavarjit^od |

j`e^on^ognidagdhakarm^o`oa"u tam ^ohud pan^aita"u budh^od ||

20.tyaktv^o karmaphal^osathga"u nityat^epto nir^o~nrayad |

karma`oy abhiprav^etto ’pi naiva ki"ucit karoti sad ||

21.nir^o~nor yatacitt^otm^o tyaktasarvaparigrahad |

~n^orora"u kevala"u karma kurvan n^opnoti kilbi^uam ||

22.yad^ecch^ol^obhasa"utu^uao dva'adv^ototo vimatsarad |

samad siddh^ov asiddhau ca k^etv^opi na nibadhyate ||

23.gatasathgasya muktasya j`e^on^ovasthitacetasad |

yaj`e^oy^ocaratad karma samagra"u praviloyate ||

24.Brahm^orpa`oa"u Brahma havir Brahm^ognau Brahma`o^o hutam |

Brahmaiva tena gantavya"u Brahmakarmasam^odhin^o ||

25.daivam ev^opare yaj`ea"u yoginad paryup^osate |

Brahm^ogn^ov apare yaj`ea"u yaj`eenaivopajuhvati ||

26.~nrotr^odonondriy^o`oy anye sa"uyam^ogni^uu juhvati |

~nabd^odon vi^uay^on anya indriy^ogni^uu juhvati ||

27.sarv^o`oondriyakarm^o`oi pr^o`oakarm^o`oi c^opare |

^otmasa"uyamayog^ognau juhvati j`e^onadopite ||

28.dravyayaj`e^os tapoyaj`e^o yogayaj`e^os tath^opare |

sv^odhy^oyaj`e^onayaj`e^o~n ca yatayad sa"u~nitavrat^od ||

29.ap^one juhvati pr^o`oa"u pr^o`oe ’p^ona"u tath^opare |

pr^o`o^op^onagato ruddhv^o pr^o`o^oy^omapar^oya`o^od ||

30.apare niyat^oh^or^od pr^o`o^on pr^o`oe^uu juhvati |

sarve ’py ete yaj`eavido yaj`eak^uapitakalma^u^od ||

31.yaj`ea~ni^ua^om^etabhujo y^onti Brahma san^otanam |

n^oya"u loko ’sty ayaj`easya kuto ’nyad Kurusattama ||

32.eva"u bahuvidh^o yaj`e^o vitat^o Brahma`oo mukhe |

karmaj^on viddhi t^on sarv^on eva"u j`e^otv^o vimok^uyase ||

33.~nrey^on dravyamay^od yaj`e^oj j`e^onayaj`ead para'atapa |

sarva"u karm^okhila"u P^ortha j`e^one parisam^opyate ||

34.tad viddhi pra`oip^otena paripra~nnena sevay^o |

upadek^uyanti te j`e^ona"u j`e^oninas tattvadar~ninad ||

35.yaj j`e^otv^o na punar moham eva"u y^osyasi P^o`o^aava |

yena bh~at^ony a~ne^ue`oa drak^uyasy ^otmany atho mayi ||

36.api ced asi p^opebhyad sarvebhyad p^opak^ettamad |

sarva"u j`e^onaplavenaiva v^ejina"u sa"utari^uyasi ||

37.yathaidh^o"usi samiddho ’gnir bhasmas^ot kurute ’rjuna |

j`e^on^ognid sarvakarm^o`oi bhasmas^ot kurute tath^o ||

38.na hi j`e^onena sad^e~na"u pavitram iha vidyate |

tat svaya"u yogasa"usiddhad k^olen^otmani vindati ||

39.~nraddh^ov^o'al labhate j`e^ona"u tatparad sa"uyatendriyad |

j`e^ona"u labdhv^o par^o"u ~n^ontim acire`o^odhigacchati ||

40.aj`ea~n c^o~nraddadh^ona~n ca sa"u~nay^otm^o vina~nyati |

n^oya"u loko ’sti na paro na sukha"u sa"u~nay^otmanad ||

41.yogasa"unyastakarm^o`oa"u j`e^onasa"uchinnasa"u~nayam |

^otmavanta"u na karm^o`oi nibadhnanti Dhana"ujaya ||

42.tasm^od aj`e^onasa"ubh~ata"u h^etstha"u j`e^on^osin^otmanad |

chittvaina"u sa"u~naya"u yogam ^oti^uahotti^uaha Bh^orata ||


iti ~Nromad Bhagavadgot^os ~Apani^uatsu Brahmavidy^oy^o"u yoga~n^ostre

~nro K^e^u`o^orjuna-sa"uv^ode karmabrahm^orpa`oayogo n^oma caturtho ’dhy^oyad





предыдущая глава | Махабхарата. Выпуск II. Бхагавадгита | cледующая глава